A 406-20 Jaiminisūtra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 406/20
Title: Jaiminisūtra
Dimensions: 28.2 x 11.4 cm x 51 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7866
Remarks:


Reel No. A 406-20 Inventory No. 26032

Title Jaiminīsūtra, Jaiminīsūtravyākhyā

Remarks This is a basic text and commentary on basic text.

Author Jaiminīya, Nīlakaṃtha Jyotirvida

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged right-hand margin

Size 28.2 x 11.4 cm

Folios 51

Lines per Folio 7–9

Foliation figures in upper left-hand margin under the word śrīḥ and alternatively marginal title is jai.ṭī.

Scribe Jaya Śarmā Regmī

Date of Copying ŚS 1676

King Raṇajit Malla

Place of Deposit NAK

Accession No. 5/7866

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīḥ ||

upadeśaṃ vyākhyāsyāmaḥ || ||

(4) abhipaśyanty ṛkṣāṇi | pārśvam eva || || (fol. 1v5 and 2r4)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

|| sṛṣṭisthityaṃtakartrī hariharavidhibhiḥ sevitānaṃ dadhātrī

nānā taṃtroktamārgair munibhir api dhiyā bhālacaṃdr(ojjvalāṃ)gī ||

/// (2) ktābhā trinetrā śivaśavanilayā rājarājeśvarī sā

vācaṃ no hy ātanotu pratipadakaṭhine jaimineḥ sūtrasaṃghe || 1 || (fol. 1v1–2)

«End of the root text:»

svavaiṣamye yathā svaṃ kramavyutkramau | 

sāmye viparītaṃ śanau cetyeka aṃtar muktyaṃśayor etat

śubhādaśā śubhayute dhāmnyuccevā. anyathā ///(6) siddhamanyat. || || (fol. 51r5–6)

«End of the commentary:»

anyatheti. uccamitraśubhayogalakṣaṇaguṇābhāve samā nīcādiyogasatve 'śubhety arthaḥ || siddham iti. anyat prakṛtaṃ/// (8) svāṃtaraprasiddhaṃ grāhyam ity arthaḥ || (fol. 51r7–8)

«Colophon of the root text:»

|| iti śrījaiminīye dvitīyādyāyasya caturthaḥ pādaḥ samāptaḥ || || (fol. 51r6)

«Colophon of the commentary:»

|| iti śrīnīlakaṃṭhajyotirvidviracitāyāṃ jaiminīyasutravyākhyāyāṃ subodhinyāṃ dvitīyādhyāyasya caturtha///(9) t || || 

śrīśāke rasasaptabhūpati 1676 mite nepālakhaṇḍe vare

śrīśrīmadraṇajinnṛpālakavare rājyaṃ prakurvaty asau || 

regmī śrījayaśarma/// (10) kaṃṭho dvijaḥ

śāstre jaiminīnā kṛte suvivṛttiṃ bhūpājñayā vyākarot || || 

kheṣvambudamite śāke śuci kṛṣṇāṣṭamī tithau

bṛṣasteh haska/// (fol. 51r8–10)

Microfilm Details

Reel No. A 406/20

Date of Filming 25-07-1972

Exposures 54

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-03-2007

Bibliography